सुबन्तावली ?ज्योत्स्नावृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाज्योत्स्नावृक्षः ज्योत्स्नावृक्षौ ज्योत्स्नावृक्षाः
सम्बोधनम्ज्योत्स्नावृक्ष ज्योत्स्नावृक्षौ ज्योत्स्नावृक्षाः
द्वितीयाज्योत्स्नावृक्षम् ज्योत्स्नावृक्षौ ज्योत्स्नावृक्षान्
तृतीयाज्योत्स्नावृक्षेण ज्योत्स्नावृक्षाभ्याम् ज्योत्स्नावृक्षैः ज्योत्स्नावृक्षेभिः
चतुर्थीज्योत्स्नावृक्षाय ज्योत्स्नावृक्षाभ्याम् ज्योत्स्नावृक्षेभ्यः
पञ्चमीज्योत्स्नावृक्षात् ज्योत्स्नावृक्षाभ्याम् ज्योत्स्नावृक्षेभ्यः
षष्ठीज्योत्स्नावृक्षस्य ज्योत्स्नावृक्षयोः ज्योत्स्नावृक्षाणाम्
सप्तमीज्योत्स्नावृक्षे ज्योत्स्नावृक्षयोः ज्योत्स्नावृक्षेषु

समास ज्योत्स्नावृक्ष

अव्यय ॰ज्योत्स्नावृक्षम् ॰ज्योत्स्नावृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria