सुबन्तावली ?ज्योत्पत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाज्योत्पत्तिः ज्योत्पत्ती ज्योत्पत्तयः
सम्बोधनम्ज्योत्पत्ते ज्योत्पत्ती ज्योत्पत्तयः
द्वितीयाज्योत्पत्तिम् ज्योत्पत्ती ज्योत्पत्तीः
तृतीयाज्योत्पत्त्या ज्योत्पत्तिभ्याम् ज्योत्पत्तिभिः
चतुर्थीज्योत्पत्त्यै ज्योत्पत्तये ज्योत्पत्तिभ्याम् ज्योत्पत्तिभ्यः
पञ्चमीज्योत्पत्त्याः ज्योत्पत्तेः ज्योत्पत्तिभ्याम् ज्योत्पत्तिभ्यः
षष्ठीज्योत्पत्त्याः ज्योत्पत्तेः ज्योत्पत्त्योः ज्योत्पत्तीनाम्
सप्तमीज्योत्पत्त्याम् ज्योत्पत्तौ ज्योत्पत्त्योः ज्योत्पत्तिषु

समास ज्योत्पत्ति

अव्यय ॰ज्योत्पत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria