सुबन्तावली ?ज्योतिश्चन्द्रार्क

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिश्चन्द्रार्कः ज्योतिश्चन्द्रार्कौ ज्योतिश्चन्द्रार्काः
सम्बोधनम्ज्योतिश्चन्द्रार्क ज्योतिश्चन्द्रार्कौ ज्योतिश्चन्द्रार्काः
द्वितीयाज्योतिश्चन्द्रार्कम् ज्योतिश्चन्द्रार्कौ ज्योतिश्चन्द्रार्कान्
तृतीयाज्योतिश्चन्द्रार्केण ज्योतिश्चन्द्रार्काभ्याम् ज्योतिश्चन्द्रार्कैः ज्योतिश्चन्द्रार्केभिः
चतुर्थीज्योतिश्चन्द्रार्काय ज्योतिश्चन्द्रार्काभ्याम् ज्योतिश्चन्द्रार्केभ्यः
पञ्चमीज्योतिश्चन्द्रार्कात् ज्योतिश्चन्द्रार्काभ्याम् ज्योतिश्चन्द्रार्केभ्यः
षष्ठीज्योतिश्चन्द्रार्कस्य ज्योतिश्चन्द्रार्कयोः ज्योतिश्चन्द्रार्काणाम्
सप्तमीज्योतिश्चन्द्रार्के ज्योतिश्चन्द्रार्कयोः ज्योतिश्चन्द्रार्केषु

समास ज्योतिश्चन्द्रार्क

अव्यय ॰ज्योतिश्चन्द्रार्कम् ॰ज्योतिश्चन्द्रार्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria