Declension table of ?jyotitavya

Deva

NeuterSingularDualPlural
Nominativejyotitavyam jyotitavye jyotitavyāni
Vocativejyotitavya jyotitavye jyotitavyāni
Accusativejyotitavyam jyotitavye jyotitavyāni
Instrumentaljyotitavyena jyotitavyābhyām jyotitavyaiḥ
Dativejyotitavyāya jyotitavyābhyām jyotitavyebhyaḥ
Ablativejyotitavyāt jyotitavyābhyām jyotitavyebhyaḥ
Genitivejyotitavyasya jyotitavyayoḥ jyotitavyānām
Locativejyotitavye jyotitavyayoḥ jyotitavyeṣu

Compound jyotitavya -

Adverb -jyotitavyam -jyotitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria