Declension table of ?jyotitavatī

Deva

FeminineSingularDualPlural
Nominativejyotitavatī jyotitavatyau jyotitavatyaḥ
Vocativejyotitavati jyotitavatyau jyotitavatyaḥ
Accusativejyotitavatīm jyotitavatyau jyotitavatīḥ
Instrumentaljyotitavatyā jyotitavatībhyām jyotitavatībhiḥ
Dativejyotitavatyai jyotitavatībhyām jyotitavatībhyaḥ
Ablativejyotitavatyāḥ jyotitavatībhyām jyotitavatībhyaḥ
Genitivejyotitavatyāḥ jyotitavatyoḥ jyotitavatīnām
Locativejyotitavatyām jyotitavatyoḥ jyotitavatīṣu

Compound jyotitavati - jyotitavatī -

Adverb -jyotitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria