Declension table of ?jyotitavat

Deva

MasculineSingularDualPlural
Nominativejyotitavān jyotitavantau jyotitavantaḥ
Vocativejyotitavan jyotitavantau jyotitavantaḥ
Accusativejyotitavantam jyotitavantau jyotitavataḥ
Instrumentaljyotitavatā jyotitavadbhyām jyotitavadbhiḥ
Dativejyotitavate jyotitavadbhyām jyotitavadbhyaḥ
Ablativejyotitavataḥ jyotitavadbhyām jyotitavadbhyaḥ
Genitivejyotitavataḥ jyotitavatoḥ jyotitavatām
Locativejyotitavati jyotitavatoḥ jyotitavatsu

Compound jyotitavat -

Adverb -jyotitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria