सुबन्तावली ?ज्योतिर्निर्बन्ध

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिर्निर्बन्धः ज्योतिर्निर्बन्धौ ज्योतिर्निर्बन्धाः
सम्बोधनम्ज्योतिर्निर्बन्ध ज्योतिर्निर्बन्धौ ज्योतिर्निर्बन्धाः
द्वितीयाज्योतिर्निर्बन्धम् ज्योतिर्निर्बन्धौ ज्योतिर्निर्बन्धान्
तृतीयाज्योतिर्निर्बन्धेन ज्योतिर्निर्बन्धाभ्याम् ज्योतिर्निर्बन्धैः ज्योतिर्निर्बन्धेभिः
चतुर्थीज्योतिर्निर्बन्धाय ज्योतिर्निर्बन्धाभ्याम् ज्योतिर्निर्बन्धेभ्यः
पञ्चमीज्योतिर्निर्बन्धात् ज्योतिर्निर्बन्धाभ्याम् ज्योतिर्निर्बन्धेभ्यः
षष्ठीज्योतिर्निर्बन्धस्य ज्योतिर्निर्बन्धयोः ज्योतिर्निर्बन्धानाम्
सप्तमीज्योतिर्निर्बन्धे ज्योतिर्निर्बन्धयोः ज्योतिर्निर्बन्धेषु

समास ज्योतिर्निर्बन्ध

अव्यय ॰ज्योतिर्निर्बन्धम् ॰ज्योतिर्निर्बन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria