सुबन्तावली ?ज्योतिर्मुख

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिर्मुखः ज्योतिर्मुखौ ज्योतिर्मुखाः
सम्बोधनम्ज्योतिर्मुख ज्योतिर्मुखौ ज्योतिर्मुखाः
द्वितीयाज्योतिर्मुखम् ज्योतिर्मुखौ ज्योतिर्मुखान्
तृतीयाज्योतिर्मुखेण ज्योतिर्मुखाभ्याम् ज्योतिर्मुखैः ज्योतिर्मुखेभिः
चतुर्थीज्योतिर्मुखाय ज्योतिर्मुखाभ्याम् ज्योतिर्मुखेभ्यः
पञ्चमीज्योतिर्मुखात् ज्योतिर्मुखाभ्याम् ज्योतिर्मुखेभ्यः
षष्ठीज्योतिर्मुखस्य ज्योतिर्मुखयोः ज्योतिर्मुखाणाम्
सप्तमीज्योतिर्मुखे ज्योतिर्मुखयोः ज्योतिर्मुखेषु

समास ज्योतिर्मुख

अव्यय ॰ज्योतिर्मुखम् ॰ज्योतिर्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria