Declension table of jyotirmaṭha

Deva

MasculineSingularDualPlural
Nominativejyotirmaṭhaḥ jyotirmaṭhau jyotirmaṭhāḥ
Vocativejyotirmaṭha jyotirmaṭhau jyotirmaṭhāḥ
Accusativejyotirmaṭham jyotirmaṭhau jyotirmaṭhān
Instrumentaljyotirmaṭhena jyotirmaṭhābhyām jyotirmaṭhaiḥ jyotirmaṭhebhiḥ
Dativejyotirmaṭhāya jyotirmaṭhābhyām jyotirmaṭhebhyaḥ
Ablativejyotirmaṭhāt jyotirmaṭhābhyām jyotirmaṭhebhyaḥ
Genitivejyotirmaṭhasya jyotirmaṭhayoḥ jyotirmaṭhānām
Locativejyotirmaṭhe jyotirmaṭhayoḥ jyotirmaṭheṣu

Compound jyotirmaṭha -

Adverb -jyotirmaṭham -jyotirmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria