Declension table of jyotirliṅga

Deva

MasculineSingularDualPlural
Nominativejyotirliṅgaḥ jyotirliṅgau jyotirliṅgāḥ
Vocativejyotirliṅga jyotirliṅgau jyotirliṅgāḥ
Accusativejyotirliṅgam jyotirliṅgau jyotirliṅgān
Instrumentaljyotirliṅgena jyotirliṅgābhyām jyotirliṅgaiḥ jyotirliṅgebhiḥ
Dativejyotirliṅgāya jyotirliṅgābhyām jyotirliṅgebhyaḥ
Ablativejyotirliṅgāt jyotirliṅgābhyām jyotirliṅgebhyaḥ
Genitivejyotirliṅgasya jyotirliṅgayoḥ jyotirliṅgānām
Locativejyotirliṅge jyotirliṅgayoḥ jyotirliṅgeṣu

Compound jyotirliṅga -

Adverb -jyotirliṅgam -jyotirliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria