Declension table of ?jyotiṣyat

Deva

NeuterSingularDualPlural
Nominativejyotiṣyat jyotiṣyantī jyotiṣyatī jyotiṣyanti
Vocativejyotiṣyat jyotiṣyantī jyotiṣyatī jyotiṣyanti
Accusativejyotiṣyat jyotiṣyantī jyotiṣyatī jyotiṣyanti
Instrumentaljyotiṣyatā jyotiṣyadbhyām jyotiṣyadbhiḥ
Dativejyotiṣyate jyotiṣyadbhyām jyotiṣyadbhyaḥ
Ablativejyotiṣyataḥ jyotiṣyadbhyām jyotiṣyadbhyaḥ
Genitivejyotiṣyataḥ jyotiṣyatoḥ jyotiṣyatām
Locativejyotiṣyati jyotiṣyatoḥ jyotiṣyatsu

Adverb -jyotiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria