Declension table of ?jyotiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejyotiṣyamāṇā jyotiṣyamāṇe jyotiṣyamāṇāḥ
Vocativejyotiṣyamāṇe jyotiṣyamāṇe jyotiṣyamāṇāḥ
Accusativejyotiṣyamāṇām jyotiṣyamāṇe jyotiṣyamāṇāḥ
Instrumentaljyotiṣyamāṇayā jyotiṣyamāṇābhyām jyotiṣyamāṇābhiḥ
Dativejyotiṣyamāṇāyai jyotiṣyamāṇābhyām jyotiṣyamāṇābhyaḥ
Ablativejyotiṣyamāṇāyāḥ jyotiṣyamāṇābhyām jyotiṣyamāṇābhyaḥ
Genitivejyotiṣyamāṇāyāḥ jyotiṣyamāṇayoḥ jyotiṣyamāṇānām
Locativejyotiṣyamāṇāyām jyotiṣyamāṇayoḥ jyotiṣyamāṇāsu

Adverb -jyotiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria