Declension table of ?jyotiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejyotiṣyamāṇam jyotiṣyamāṇe jyotiṣyamāṇāni
Vocativejyotiṣyamāṇa jyotiṣyamāṇe jyotiṣyamāṇāni
Accusativejyotiṣyamāṇam jyotiṣyamāṇe jyotiṣyamāṇāni
Instrumentaljyotiṣyamāṇena jyotiṣyamāṇābhyām jyotiṣyamāṇaiḥ
Dativejyotiṣyamāṇāya jyotiṣyamāṇābhyām jyotiṣyamāṇebhyaḥ
Ablativejyotiṣyamāṇāt jyotiṣyamāṇābhyām jyotiṣyamāṇebhyaḥ
Genitivejyotiṣyamāṇasya jyotiṣyamāṇayoḥ jyotiṣyamāṇānām
Locativejyotiṣyamāṇe jyotiṣyamāṇayoḥ jyotiṣyamāṇeṣu

Compound jyotiṣyamāṇa -

Adverb -jyotiṣyamāṇam -jyotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria