Declension table of ?jyotiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejyotiṣyamāṇaḥ jyotiṣyamāṇau jyotiṣyamāṇāḥ
Vocativejyotiṣyamāṇa jyotiṣyamāṇau jyotiṣyamāṇāḥ
Accusativejyotiṣyamāṇam jyotiṣyamāṇau jyotiṣyamāṇān
Instrumentaljyotiṣyamāṇena jyotiṣyamāṇābhyām jyotiṣyamāṇaiḥ jyotiṣyamāṇebhiḥ
Dativejyotiṣyamāṇāya jyotiṣyamāṇābhyām jyotiṣyamāṇebhyaḥ
Ablativejyotiṣyamāṇāt jyotiṣyamāṇābhyām jyotiṣyamāṇebhyaḥ
Genitivejyotiṣyamāṇasya jyotiṣyamāṇayoḥ jyotiṣyamāṇānām
Locativejyotiṣyamāṇe jyotiṣyamāṇayoḥ jyotiṣyamāṇeṣu

Compound jyotiṣyamāṇa -

Adverb -jyotiṣyamāṇam -jyotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria