Declension table of jyotiṣmat

Deva

MasculineSingularDualPlural
Nominativejyotiṣmān jyotiṣmantau jyotiṣmantaḥ
Vocativejyotiṣman jyotiṣmantau jyotiṣmantaḥ
Accusativejyotiṣmantam jyotiṣmantau jyotiṣmataḥ
Instrumentaljyotiṣmatā jyotiṣmadbhyām jyotiṣmadbhiḥ
Dativejyotiṣmate jyotiṣmadbhyām jyotiṣmadbhyaḥ
Ablativejyotiṣmataḥ jyotiṣmadbhyām jyotiṣmadbhyaḥ
Genitivejyotiṣmataḥ jyotiṣmatoḥ jyotiṣmatām
Locativejyotiṣmati jyotiṣmatoḥ jyotiṣmatsu

Compound jyotiṣmat -

Adverb -jyotiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria