Declension table of jyotiṣkaṇa

Deva

MasculineSingularDualPlural
Nominativejyotiṣkaṇaḥ jyotiṣkaṇau jyotiṣkaṇāḥ
Vocativejyotiṣkaṇa jyotiṣkaṇau jyotiṣkaṇāḥ
Accusativejyotiṣkaṇam jyotiṣkaṇau jyotiṣkaṇān
Instrumentaljyotiṣkaṇena jyotiṣkaṇābhyām jyotiṣkaṇaiḥ jyotiṣkaṇebhiḥ
Dativejyotiṣkaṇāya jyotiṣkaṇābhyām jyotiṣkaṇebhyaḥ
Ablativejyotiṣkaṇāt jyotiṣkaṇābhyām jyotiṣkaṇebhyaḥ
Genitivejyotiṣkaṇasya jyotiṣkaṇayoḥ jyotiṣkaṇānām
Locativejyotiṣkaṇe jyotiṣkaṇayoḥ jyotiṣkaṇeṣu

Compound jyotiṣkaṇa -

Adverb -jyotiṣkaṇam -jyotiṣkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria