Declension table of jyotiṣavedāṅga

Deva

NeuterSingularDualPlural
Nominativejyotiṣavedāṅgam jyotiṣavedāṅge jyotiṣavedāṅgāni
Vocativejyotiṣavedāṅga jyotiṣavedāṅge jyotiṣavedāṅgāni
Accusativejyotiṣavedāṅgam jyotiṣavedāṅge jyotiṣavedāṅgāni
Instrumentaljyotiṣavedāṅgena jyotiṣavedāṅgābhyām jyotiṣavedāṅgaiḥ
Dativejyotiṣavedāṅgāya jyotiṣavedāṅgābhyām jyotiṣavedāṅgebhyaḥ
Ablativejyotiṣavedāṅgāt jyotiṣavedāṅgābhyām jyotiṣavedāṅgebhyaḥ
Genitivejyotiṣavedāṅgasya jyotiṣavedāṅgayoḥ jyotiṣavedāṅgānām
Locativejyotiṣavedāṅge jyotiṣavedāṅgayoḥ jyotiṣavedāṅgeṣu

Compound jyotiṣavedāṅga -

Adverb -jyotiṣavedāṅgam -jyotiṣavedāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria