Declension table of jyotiṣa

Deva

NeuterSingularDualPlural
Nominativejyotiṣam jyotiṣe jyotiṣāṇi
Vocativejyotiṣa jyotiṣe jyotiṣāṇi
Accusativejyotiṣam jyotiṣe jyotiṣāṇi
Instrumentaljyotiṣeṇa jyotiṣābhyām jyotiṣaiḥ
Dativejyotiṣāya jyotiṣābhyām jyotiṣebhyaḥ
Ablativejyotiṣāt jyotiṣābhyām jyotiṣebhyaḥ
Genitivejyotiṣasya jyotiṣayoḥ jyotiṣāṇām
Locativejyotiṣe jyotiṣayoḥ jyotiṣeṣu

Compound jyotiṣa -

Adverb -jyotiṣam -jyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria