Declension table of jyotiḥśāstravid

Deva

MasculineSingularDualPlural
Nominativejyotiḥśāstravit jyotiḥśāstravidau jyotiḥśāstravidaḥ
Vocativejyotiḥśāstravit jyotiḥśāstravidau jyotiḥśāstravidaḥ
Accusativejyotiḥśāstravidam jyotiḥśāstravidau jyotiḥśāstravidaḥ
Instrumentaljyotiḥśāstravidā jyotiḥśāstravidbhyām jyotiḥśāstravidbhiḥ
Dativejyotiḥśāstravide jyotiḥśāstravidbhyām jyotiḥśāstravidbhyaḥ
Ablativejyotiḥśāstravidaḥ jyotiḥśāstravidbhyām jyotiḥśāstravidbhyaḥ
Genitivejyotiḥśāstravidaḥ jyotiḥśāstravidoḥ jyotiḥśāstravidām
Locativejyotiḥśāstravidi jyotiḥśāstravidoḥ jyotiḥśāstravitsu

Compound jyotiḥśāstravit -

Adverb -jyotiḥśāstravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria