Declension table of jyotiḥśāstra

Deva

NeuterSingularDualPlural
Nominativejyotiḥśāstram jyotiḥśāstre jyotiḥśāstrāṇi
Vocativejyotiḥśāstra jyotiḥśāstre jyotiḥśāstrāṇi
Accusativejyotiḥśāstram jyotiḥśāstre jyotiḥśāstrāṇi
Instrumentaljyotiḥśāstreṇa jyotiḥśāstrābhyām jyotiḥśāstraiḥ
Dativejyotiḥśāstrāya jyotiḥśāstrābhyām jyotiḥśāstrebhyaḥ
Ablativejyotiḥśāstrāt jyotiḥśāstrābhyām jyotiḥśāstrebhyaḥ
Genitivejyotiḥśāstrasya jyotiḥśāstrayoḥ jyotiḥśāstrāṇām
Locativejyotiḥśāstre jyotiḥśāstrayoḥ jyotiḥśāstreṣu

Compound jyotiḥśāstra -

Adverb -jyotiḥśāstram -jyotiḥśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria