सुबन्तावली ?ज्योतयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाज्योतयितव्यः ज्योतयितव्यौ ज्योतयितव्याः
सम्बोधनम्ज्योतयितव्य ज्योतयितव्यौ ज्योतयितव्याः
द्वितीयाज्योतयितव्यम् ज्योतयितव्यौ ज्योतयितव्यान्
तृतीयाज्योतयितव्येन ज्योतयितव्याभ्याम् ज्योतयितव्यैः ज्योतयितव्येभिः
चतुर्थीज्योतयितव्याय ज्योतयितव्याभ्याम् ज्योतयितव्येभ्यः
पञ्चमीज्योतयितव्यात् ज्योतयितव्याभ्याम् ज्योतयितव्येभ्यः
षष्ठीज्योतयितव्यस्य ज्योतयितव्ययोः ज्योतयितव्यानाम्
सप्तमीज्योतयितव्ये ज्योतयितव्ययोः ज्योतयितव्येषु

समास ज्योतयितव्य

अव्यय ॰ज्योतयितव्यम् ॰ज्योतयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria