Declension table of ?jyotayitavya

Deva

MasculineSingularDualPlural
Nominativejyotayitavyaḥ jyotayitavyau jyotayitavyāḥ
Vocativejyotayitavya jyotayitavyau jyotayitavyāḥ
Accusativejyotayitavyam jyotayitavyau jyotayitavyān
Instrumentaljyotayitavyena jyotayitavyābhyām jyotayitavyaiḥ jyotayitavyebhiḥ
Dativejyotayitavyāya jyotayitavyābhyām jyotayitavyebhyaḥ
Ablativejyotayitavyāt jyotayitavyābhyām jyotayitavyebhyaḥ
Genitivejyotayitavyasya jyotayitavyayoḥ jyotayitavyānām
Locativejyotayitavye jyotayitavyayoḥ jyotayitavyeṣu

Compound jyotayitavya -

Adverb -jyotayitavyam -jyotayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria