Declension table of ?jyotayiṣyat

Deva

NeuterSingularDualPlural
Nominativejyotayiṣyat jyotayiṣyantī jyotayiṣyatī jyotayiṣyanti
Vocativejyotayiṣyat jyotayiṣyantī jyotayiṣyatī jyotayiṣyanti
Accusativejyotayiṣyat jyotayiṣyantī jyotayiṣyatī jyotayiṣyanti
Instrumentaljyotayiṣyatā jyotayiṣyadbhyām jyotayiṣyadbhiḥ
Dativejyotayiṣyate jyotayiṣyadbhyām jyotayiṣyadbhyaḥ
Ablativejyotayiṣyataḥ jyotayiṣyadbhyām jyotayiṣyadbhyaḥ
Genitivejyotayiṣyataḥ jyotayiṣyatoḥ jyotayiṣyatām
Locativejyotayiṣyati jyotayiṣyatoḥ jyotayiṣyatsu

Adverb -jyotayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria