Declension table of ?jyotayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejyotayiṣyantī jyotayiṣyantyau jyotayiṣyantyaḥ
Vocativejyotayiṣyanti jyotayiṣyantyau jyotayiṣyantyaḥ
Accusativejyotayiṣyantīm jyotayiṣyantyau jyotayiṣyantīḥ
Instrumentaljyotayiṣyantyā jyotayiṣyantībhyām jyotayiṣyantībhiḥ
Dativejyotayiṣyantyai jyotayiṣyantībhyām jyotayiṣyantībhyaḥ
Ablativejyotayiṣyantyāḥ jyotayiṣyantībhyām jyotayiṣyantībhyaḥ
Genitivejyotayiṣyantyāḥ jyotayiṣyantyoḥ jyotayiṣyantīnām
Locativejyotayiṣyantyām jyotayiṣyantyoḥ jyotayiṣyantīṣu

Compound jyotayiṣyanti - jyotayiṣyantī -

Adverb -jyotayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria