Declension table of ?jyotayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejyotayiṣyamāṇā jyotayiṣyamāṇe jyotayiṣyamāṇāḥ
Vocativejyotayiṣyamāṇe jyotayiṣyamāṇe jyotayiṣyamāṇāḥ
Accusativejyotayiṣyamāṇām jyotayiṣyamāṇe jyotayiṣyamāṇāḥ
Instrumentaljyotayiṣyamāṇayā jyotayiṣyamāṇābhyām jyotayiṣyamāṇābhiḥ
Dativejyotayiṣyamāṇāyai jyotayiṣyamāṇābhyām jyotayiṣyamāṇābhyaḥ
Ablativejyotayiṣyamāṇāyāḥ jyotayiṣyamāṇābhyām jyotayiṣyamāṇābhyaḥ
Genitivejyotayiṣyamāṇāyāḥ jyotayiṣyamāṇayoḥ jyotayiṣyamāṇānām
Locativejyotayiṣyamāṇāyām jyotayiṣyamāṇayoḥ jyotayiṣyamāṇāsu

Adverb -jyotayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria