Declension table of ?jyotayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejyotayiṣyamāṇaḥ jyotayiṣyamāṇau jyotayiṣyamāṇāḥ
Vocativejyotayiṣyamāṇa jyotayiṣyamāṇau jyotayiṣyamāṇāḥ
Accusativejyotayiṣyamāṇam jyotayiṣyamāṇau jyotayiṣyamāṇān
Instrumentaljyotayiṣyamāṇena jyotayiṣyamāṇābhyām jyotayiṣyamāṇaiḥ jyotayiṣyamāṇebhiḥ
Dativejyotayiṣyamāṇāya jyotayiṣyamāṇābhyām jyotayiṣyamāṇebhyaḥ
Ablativejyotayiṣyamāṇāt jyotayiṣyamāṇābhyām jyotayiṣyamāṇebhyaḥ
Genitivejyotayiṣyamāṇasya jyotayiṣyamāṇayoḥ jyotayiṣyamāṇānām
Locativejyotayiṣyamāṇe jyotayiṣyamāṇayoḥ jyotayiṣyamāṇeṣu

Compound jyotayiṣyamāṇa -

Adverb -jyotayiṣyamāṇam -jyotayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria