Declension table of ?jyotayat

Deva

NeuterSingularDualPlural
Nominativejyotayat jyotayantī jyotayatī jyotayanti
Vocativejyotayat jyotayantī jyotayatī jyotayanti
Accusativejyotayat jyotayantī jyotayatī jyotayanti
Instrumentaljyotayatā jyotayadbhyām jyotayadbhiḥ
Dativejyotayate jyotayadbhyām jyotayadbhyaḥ
Ablativejyotayataḥ jyotayadbhyām jyotayadbhyaḥ
Genitivejyotayataḥ jyotayatoḥ jyotayatām
Locativejyotayati jyotayatoḥ jyotayatsu

Adverb -jyotayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria