Declension table of ?jyotayantī

Deva

FeminineSingularDualPlural
Nominativejyotayantī jyotayantyau jyotayantyaḥ
Vocativejyotayanti jyotayantyau jyotayantyaḥ
Accusativejyotayantīm jyotayantyau jyotayantīḥ
Instrumentaljyotayantyā jyotayantībhyām jyotayantībhiḥ
Dativejyotayantyai jyotayantībhyām jyotayantībhyaḥ
Ablativejyotayantyāḥ jyotayantībhyām jyotayantībhyaḥ
Genitivejyotayantyāḥ jyotayantyoḥ jyotayantīnām
Locativejyotayantyām jyotayantyoḥ jyotayantīṣu

Compound jyotayanti - jyotayantī -

Adverb -jyotayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria