Declension table of ?jyotayamāna

Deva

NeuterSingularDualPlural
Nominativejyotayamānam jyotayamāne jyotayamānāni
Vocativejyotayamāna jyotayamāne jyotayamānāni
Accusativejyotayamānam jyotayamāne jyotayamānāni
Instrumentaljyotayamānena jyotayamānābhyām jyotayamānaiḥ
Dativejyotayamānāya jyotayamānābhyām jyotayamānebhyaḥ
Ablativejyotayamānāt jyotayamānābhyām jyotayamānebhyaḥ
Genitivejyotayamānasya jyotayamānayoḥ jyotayamānānām
Locativejyotayamāne jyotayamānayoḥ jyotayamāneṣu

Compound jyotayamāna -

Adverb -jyotayamānam -jyotayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria