Declension table of ?jyotayamāna

Deva

MasculineSingularDualPlural
Nominativejyotayamānaḥ jyotayamānau jyotayamānāḥ
Vocativejyotayamāna jyotayamānau jyotayamānāḥ
Accusativejyotayamānam jyotayamānau jyotayamānān
Instrumentaljyotayamānena jyotayamānābhyām jyotayamānaiḥ jyotayamānebhiḥ
Dativejyotayamānāya jyotayamānābhyām jyotayamānebhyaḥ
Ablativejyotayamānāt jyotayamānābhyām jyotayamānebhyaḥ
Genitivejyotayamānasya jyotayamānayoḥ jyotayamānānām
Locativejyotayamāne jyotayamānayoḥ jyotayamāneṣu

Compound jyotayamāna -

Adverb -jyotayamānam -jyotayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria