Declension table of ?jyotantī

Deva

FeminineSingularDualPlural
Nominativejyotantī jyotantyau jyotantyaḥ
Vocativejyotanti jyotantyau jyotantyaḥ
Accusativejyotantīm jyotantyau jyotantīḥ
Instrumentaljyotantyā jyotantībhyām jyotantībhiḥ
Dativejyotantyai jyotantībhyām jyotantībhyaḥ
Ablativejyotantyāḥ jyotantībhyām jyotantībhyaḥ
Genitivejyotantyāḥ jyotantyoḥ jyotantīnām
Locativejyotantyām jyotantyoḥ jyotantīṣu

Compound jyotanti - jyotantī -

Adverb -jyotanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria