Declension table of ?jyotanīya

Deva

MasculineSingularDualPlural
Nominativejyotanīyaḥ jyotanīyau jyotanīyāḥ
Vocativejyotanīya jyotanīyau jyotanīyāḥ
Accusativejyotanīyam jyotanīyau jyotanīyān
Instrumentaljyotanīyena jyotanīyābhyām jyotanīyaiḥ jyotanīyebhiḥ
Dativejyotanīyāya jyotanīyābhyām jyotanīyebhyaḥ
Ablativejyotanīyāt jyotanīyābhyām jyotanīyebhyaḥ
Genitivejyotanīyasya jyotanīyayoḥ jyotanīyānām
Locativejyotanīye jyotanīyayoḥ jyotanīyeṣu

Compound jyotanīya -

Adverb -jyotanīyam -jyotanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria