Declension table of ?jyotamāna

Deva

NeuterSingularDualPlural
Nominativejyotamānam jyotamāne jyotamānāni
Vocativejyotamāna jyotamāne jyotamānāni
Accusativejyotamānam jyotamāne jyotamānāni
Instrumentaljyotamānena jyotamānābhyām jyotamānaiḥ
Dativejyotamānāya jyotamānābhyām jyotamānebhyaḥ
Ablativejyotamānāt jyotamānābhyām jyotamānebhyaḥ
Genitivejyotamānasya jyotamānayoḥ jyotamānānām
Locativejyotamāne jyotamānayoḥ jyotamāneṣu

Compound jyotamāna -

Adverb -jyotamānam -jyotamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria