Declension table of ?jyotamāna

Deva

MasculineSingularDualPlural
Nominativejyotamānaḥ jyotamānau jyotamānāḥ
Vocativejyotamāna jyotamānau jyotamānāḥ
Accusativejyotamānam jyotamānau jyotamānān
Instrumentaljyotamānena jyotamānābhyām jyotamānaiḥ jyotamānebhiḥ
Dativejyotamānāya jyotamānābhyām jyotamānebhyaḥ
Ablativejyotamānāt jyotamānābhyām jyotamānebhyaḥ
Genitivejyotamānasya jyotamānayoḥ jyotamānānām
Locativejyotamāne jyotamānayoḥ jyotamāneṣu

Compound jyotamāna -

Adverb -jyotamānam -jyotamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria