Declension table of jyeṣṭhya

Deva

NeuterSingularDualPlural
Nominativejyeṣṭhyam jyeṣṭhye jyeṣṭhyāni
Vocativejyeṣṭhya jyeṣṭhye jyeṣṭhyāni
Accusativejyeṣṭhyam jyeṣṭhye jyeṣṭhyāni
Instrumentaljyeṣṭhyena jyeṣṭhyābhyām jyeṣṭhyaiḥ
Dativejyeṣṭhyāya jyeṣṭhyābhyām jyeṣṭhyebhyaḥ
Ablativejyeṣṭhyāt jyeṣṭhyābhyām jyeṣṭhyebhyaḥ
Genitivejyeṣṭhyasya jyeṣṭhyayoḥ jyeṣṭhyānām
Locativejyeṣṭhye jyeṣṭhyayoḥ jyeṣṭhyeṣu

Compound jyeṣṭhya -

Adverb -jyeṣṭhyam -jyeṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria