Declension table of jyeṣṭhapūrṇimā

Deva

FeminineSingularDualPlural
Nominativejyeṣṭhapūrṇimā jyeṣṭhapūrṇime jyeṣṭhapūrṇimāḥ
Vocativejyeṣṭhapūrṇime jyeṣṭhapūrṇime jyeṣṭhapūrṇimāḥ
Accusativejyeṣṭhapūrṇimām jyeṣṭhapūrṇime jyeṣṭhapūrṇimāḥ
Instrumentaljyeṣṭhapūrṇimayā jyeṣṭhapūrṇimābhyām jyeṣṭhapūrṇimābhiḥ
Dativejyeṣṭhapūrṇimāyai jyeṣṭhapūrṇimābhyām jyeṣṭhapūrṇimābhyaḥ
Ablativejyeṣṭhapūrṇimāyāḥ jyeṣṭhapūrṇimābhyām jyeṣṭhapūrṇimābhyaḥ
Genitivejyeṣṭhapūrṇimāyāḥ jyeṣṭhapūrṇimayoḥ jyeṣṭhapūrṇimānām
Locativejyeṣṭhapūrṇimāyām jyeṣṭhapūrṇimayoḥ jyeṣṭhapūrṇimāsu

Adverb -jyeṣṭhapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria