Declension table of jyeṣṭha

Deva

NeuterSingularDualPlural
Nominativejyeṣṭham jyeṣṭhe jyeṣṭhāni
Vocativejyeṣṭha jyeṣṭhe jyeṣṭhāni
Accusativejyeṣṭham jyeṣṭhe jyeṣṭhāni
Instrumentaljyeṣṭhena jyeṣṭhābhyām jyeṣṭhaiḥ
Dativejyeṣṭhāya jyeṣṭhābhyām jyeṣṭhebhyaḥ
Ablativejyeṣṭhāt jyeṣṭhābhyām jyeṣṭhebhyaḥ
Genitivejyeṣṭhasya jyeṣṭhayoḥ jyeṣṭhānām
Locativejyeṣṭhe jyeṣṭhayoḥ jyeṣṭheṣu

Compound jyeṣṭha -

Adverb -jyeṣṭham -jyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria