सुबन्तावली ?ज्यवमाना

Roma

स्त्रीएकद्विबहु
प्रथमाज्यवमाना ज्यवमाने ज्यवमानाः
सम्बोधनम्ज्यवमाने ज्यवमाने ज्यवमानाः
द्वितीयाज्यवमानाम् ज्यवमाने ज्यवमानाः
तृतीयाज्यवमानया ज्यवमानाभ्याम् ज्यवमानाभिः
चतुर्थीज्यवमानायै ज्यवमानाभ्याम् ज्यवमानाभ्यः
पञ्चमीज्यवमानायाः ज्यवमानाभ्याम् ज्यवमानाभ्यः
षष्ठीज्यवमानायाः ज्यवमानयोः ज्यवमानानाम्
सप्तमीज्यवमानायाम् ज्यवमानयोः ज्यवमानासु

अव्यय ॰ज्यवमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria