Declension table of jyautiṣa

Deva

NeuterSingularDualPlural
Nominativejyautiṣam jyautiṣe jyautiṣāṇi
Vocativejyautiṣa jyautiṣe jyautiṣāṇi
Accusativejyautiṣam jyautiṣe jyautiṣāṇi
Instrumentaljyautiṣeṇa jyautiṣābhyām jyautiṣaiḥ
Dativejyautiṣāya jyautiṣābhyām jyautiṣebhyaḥ
Ablativejyautiṣāt jyautiṣābhyām jyautiṣebhyaḥ
Genitivejyautiṣasya jyautiṣayoḥ jyautiṣāṇām
Locativejyautiṣe jyautiṣayoḥ jyautiṣeṣu

Compound jyautiṣa -

Adverb -jyautiṣam -jyautiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria