Declension table of jyautiṣa

Deva

MasculineSingularDualPlural
Nominativejyautiṣaḥ jyautiṣau jyautiṣāḥ
Vocativejyautiṣa jyautiṣau jyautiṣāḥ
Accusativejyautiṣam jyautiṣau jyautiṣān
Instrumentaljyautiṣeṇa jyautiṣābhyām jyautiṣaiḥ jyautiṣebhiḥ
Dativejyautiṣāya jyautiṣābhyām jyautiṣebhyaḥ
Ablativejyautiṣāt jyautiṣābhyām jyautiṣebhyaḥ
Genitivejyautiṣasya jyautiṣayoḥ jyautiṣāṇām
Locativejyautiṣe jyautiṣayoḥ jyautiṣeṣu

Compound jyautiṣa -

Adverb -jyautiṣam -jyautiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria