Declension table of ?jyātavya

Deva

NeuterSingularDualPlural
Nominativejyātavyam jyātavye jyātavyāni
Vocativejyātavya jyātavye jyātavyāni
Accusativejyātavyam jyātavye jyātavyāni
Instrumentaljyātavyena jyātavyābhyām jyātavyaiḥ
Dativejyātavyāya jyātavyābhyām jyātavyebhyaḥ
Ablativejyātavyāt jyātavyābhyām jyātavyebhyaḥ
Genitivejyātavyasya jyātavyayoḥ jyātavyānām
Locativejyātavye jyātavyayoḥ jyātavyeṣu

Compound jyātavya -

Adverb -jyātavyam -jyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria