Declension table of ?jyāsyat

Deva

MasculineSingularDualPlural
Nominativejyāsyan jyāsyantau jyāsyantaḥ
Vocativejyāsyan jyāsyantau jyāsyantaḥ
Accusativejyāsyantam jyāsyantau jyāsyataḥ
Instrumentaljyāsyatā jyāsyadbhyām jyāsyadbhiḥ
Dativejyāsyate jyāsyadbhyām jyāsyadbhyaḥ
Ablativejyāsyataḥ jyāsyadbhyām jyāsyadbhyaḥ
Genitivejyāsyataḥ jyāsyatoḥ jyāsyatām
Locativejyāsyati jyāsyatoḥ jyāsyatsu

Compound jyāsyat -

Adverb -jyāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria