Declension table of ?jyāsyamāna

Deva

NeuterSingularDualPlural
Nominativejyāsyamānam jyāsyamāne jyāsyamānāni
Vocativejyāsyamāna jyāsyamāne jyāsyamānāni
Accusativejyāsyamānam jyāsyamāne jyāsyamānāni
Instrumentaljyāsyamānena jyāsyamānābhyām jyāsyamānaiḥ
Dativejyāsyamānāya jyāsyamānābhyām jyāsyamānebhyaḥ
Ablativejyāsyamānāt jyāsyamānābhyām jyāsyamānebhyaḥ
Genitivejyāsyamānasya jyāsyamānayoḥ jyāsyamānānām
Locativejyāsyamāne jyāsyamānayoḥ jyāsyamāneṣu

Compound jyāsyamāna -

Adverb -jyāsyamānam -jyāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria