Declension table of ?jyāpya

Deva

NeuterSingularDualPlural
Nominativejyāpyam jyāpye jyāpyāni
Vocativejyāpya jyāpye jyāpyāni
Accusativejyāpyam jyāpye jyāpyāni
Instrumentaljyāpyena jyāpyābhyām jyāpyaiḥ
Dativejyāpyāya jyāpyābhyām jyāpyebhyaḥ
Ablativejyāpyāt jyāpyābhyām jyāpyebhyaḥ
Genitivejyāpyasya jyāpyayoḥ jyāpyānām
Locativejyāpye jyāpyayoḥ jyāpyeṣu

Compound jyāpya -

Adverb -jyāpyam -jyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria