Declension table of ?jyāpitā

Deva

FeminineSingularDualPlural
Nominativejyāpitā jyāpite jyāpitāḥ
Vocativejyāpite jyāpite jyāpitāḥ
Accusativejyāpitām jyāpite jyāpitāḥ
Instrumentaljyāpitayā jyāpitābhyām jyāpitābhiḥ
Dativejyāpitāyai jyāpitābhyām jyāpitābhyaḥ
Ablativejyāpitāyāḥ jyāpitābhyām jyāpitābhyaḥ
Genitivejyāpitāyāḥ jyāpitayoḥ jyāpitānām
Locativejyāpitāyām jyāpitayoḥ jyāpitāsu

Adverb -jyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria