Declension table of ?jyāpita

Deva

MasculineSingularDualPlural
Nominativejyāpitaḥ jyāpitau jyāpitāḥ
Vocativejyāpita jyāpitau jyāpitāḥ
Accusativejyāpitam jyāpitau jyāpitān
Instrumentaljyāpitena jyāpitābhyām jyāpitaiḥ jyāpitebhiḥ
Dativejyāpitāya jyāpitābhyām jyāpitebhyaḥ
Ablativejyāpitāt jyāpitābhyām jyāpitebhyaḥ
Genitivejyāpitasya jyāpitayoḥ jyāpitānām
Locativejyāpite jyāpitayoḥ jyāpiteṣu

Compound jyāpita -

Adverb -jyāpitam -jyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria