सुबन्तावली ?ज्यापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाज्यापयितव्यः ज्यापयितव्यौ ज्यापयितव्याः
सम्बोधनम्ज्यापयितव्य ज्यापयितव्यौ ज्यापयितव्याः
द्वितीयाज्यापयितव्यम् ज्यापयितव्यौ ज्यापयितव्यान्
तृतीयाज्यापयितव्येन ज्यापयितव्याभ्याम् ज्यापयितव्यैः ज्यापयितव्येभिः
चतुर्थीज्यापयितव्याय ज्यापयितव्याभ्याम् ज्यापयितव्येभ्यः
पञ्चमीज्यापयितव्यात् ज्यापयितव्याभ्याम् ज्यापयितव्येभ्यः
षष्ठीज्यापयितव्यस्य ज्यापयितव्ययोः ज्यापयितव्यानाम्
सप्तमीज्यापयितव्ये ज्यापयितव्ययोः ज्यापयितव्येषु

समास ज्यापयितव्य

अव्यय ॰ज्यापयितव्यम् ॰ज्यापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria