Declension table of ?jyāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativejyāpayiṣyat jyāpayiṣyantī jyāpayiṣyatī jyāpayiṣyanti
Vocativejyāpayiṣyat jyāpayiṣyantī jyāpayiṣyatī jyāpayiṣyanti
Accusativejyāpayiṣyat jyāpayiṣyantī jyāpayiṣyatī jyāpayiṣyanti
Instrumentaljyāpayiṣyatā jyāpayiṣyadbhyām jyāpayiṣyadbhiḥ
Dativejyāpayiṣyate jyāpayiṣyadbhyām jyāpayiṣyadbhyaḥ
Ablativejyāpayiṣyataḥ jyāpayiṣyadbhyām jyāpayiṣyadbhyaḥ
Genitivejyāpayiṣyataḥ jyāpayiṣyatoḥ jyāpayiṣyatām
Locativejyāpayiṣyati jyāpayiṣyatoḥ jyāpayiṣyatsu

Adverb -jyāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria