Declension table of ?jyāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejyāpayiṣyamāṇā jyāpayiṣyamāṇe jyāpayiṣyamāṇāḥ
Vocativejyāpayiṣyamāṇe jyāpayiṣyamāṇe jyāpayiṣyamāṇāḥ
Accusativejyāpayiṣyamāṇām jyāpayiṣyamāṇe jyāpayiṣyamāṇāḥ
Instrumentaljyāpayiṣyamāṇayā jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇābhiḥ
Dativejyāpayiṣyamāṇāyai jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇābhyaḥ
Ablativejyāpayiṣyamāṇāyāḥ jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇābhyaḥ
Genitivejyāpayiṣyamāṇāyāḥ jyāpayiṣyamāṇayoḥ jyāpayiṣyamāṇānām
Locativejyāpayiṣyamāṇāyām jyāpayiṣyamāṇayoḥ jyāpayiṣyamāṇāsu

Adverb -jyāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria