Declension table of ?jyānīya

Deva

NeuterSingularDualPlural
Nominativejyānīyam jyānīye jyānīyāni
Vocativejyānīya jyānīye jyānīyāni
Accusativejyānīyam jyānīye jyānīyāni
Instrumentaljyānīyena jyānīyābhyām jyānīyaiḥ
Dativejyānīyāya jyānīyābhyām jyānīyebhyaḥ
Ablativejyānīyāt jyānīyābhyām jyānīyebhyaḥ
Genitivejyānīyasya jyānīyayoḥ jyānīyānām
Locativejyānīye jyānīyayoḥ jyānīyeṣu

Compound jyānīya -

Adverb -jyānīyam -jyānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria